कुरु का अर्थ
[ kuru ]
कुरु उदाहरण वाक्य
परिभाषा
संज्ञा- एक पौराणिक राजा:"कौरव कुरु के वंशज थे"
उदाहरण वाक्य
अधिक: आगे- ३६-२२अन्वय-- यतः यतः मसीहसे , ततः नः अर्भय कुरु.
- ↑ ऋषभ द्वीप में कुरु के यज्ञ में
- ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं।
- ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं।
- कुरु श्रेयोभिवृद्धिं तां यद्यस्ति तव पौरुषम्॥ 5 ॥
- तं मा कुरु प्रियं प्रजानामधिपतिं , पशूनामरिष्टिं तनूनाम् ।
- निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
- निर्विघ्नं कुरु में देव सर्व कार्येषु सर्वदा -
- निर्विघ्नम् कुरु में देव सर्व कार्येषु सर्वदा ।
- ये दोनों ही कुरु वंश से निकले थे।