स्यात् का अर्थ
[ seyaat ]
स्यात् उदाहरण वाक्य
परिभाषा
क्रिया-विशेषणउदाहरण वाक्य
अधिक: आगे- अस्तु की स्थापना . पु. तीन: स्यात् की संभावना.
- मनु महाराज कहते हैं- यत्कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः।
- यदि न स्यात् तदा किं स्याद्यदि स्यान्नास्तिको हतः।।
- स्यात् निर्बल की लुगाई जा रही है |
- स्यात् उनकी कुछ भनक तुम को लगी हो
- सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
- सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
- निर्धन भी फूले-फले , स्यात् धनी बन जाय ।
- निर्धन भी फूले-फले , स्यात् धनी बन जाय ।
- सलिलमणि च पैत्ये सार्धभागावशिष्टं इति सकलविधिः स्यात् सर्वरोगप्रशान्त्यै।।