×

अपि उदाहरण वाक्य

अपि अंग्रेज़ी में मतलब

उदाहरण वाक्य

  1. अपि तु प्रमाण का सहकारी ज्ञानविशेष रूप है।
  2. अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार ।
  3. अपि पापकृतों रौद्राः सत्यं कृत्वा पृथक पृथक।
  4. शरीरं यत अवाप्नोति यत च अपि उत्क्रामति ईश्वरः ।
  5. न एकेन अपि समम् गता वसुमती नूनम् त्वया यास्यति
  6. -इन तीनों का व्यवधान रहने पर, अपि-
  7. न क्षीयन्ते अस्य कर्माणि कल्पकोटि शतै: अपि..
  8. अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
  9. अपि शक्या गतिर्ज्ञातुं पततां खे पतत्त्रिणाम् ।
  10. इसी प्रकार, भी, और, सिवा इसके, अपि
अधिक:   पिछला  आगे


PC संस्करण
English


Copyright © 2023 WordTech Co.