×

तथैव उदाहरण वाक्य

तथैव अंग्रेज़ी में मतलब

उदाहरण वाक्य

  1. किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव
  2. जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव
  3. अहिंसा परमोधर्मः धर्मं हिंसा तथैव चः!!
  4. तथैव बहुशीर्षत्वं फलितोद्भव एवं च॥ 22 ॥ सुशुक्लमाल्यधारित्वं सुशुक्लांबरधारिता।
  5. तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः ॥ २९॥
  6. ह्रादिनी, पावनी चैव, नलिनी च तथैव च।।
  7. यथा मूर्तं वस्तु स्पर्शसंवेद्यं स्नेह नगुणयोगात्स्निग्धमित्युच्यते, तथैव कान्तिरमूर्ताप्युपचारात्स्निग्धेत्युक्ता ।
  8. तथैव योगविहितं यत्तु कर्म नि सिध्यति।
  9. ब्रह्माथ कपिलश्चैव परमेष्ठी तथैव च ।।
  10. आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः ।
अधिक:   पिछला  आगे


PC संस्करण
English


Copyright © 2023 WordTech Co.