मनः उदाहरण वाक्य
उदाहरण वाक्य
- 4 इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः ।
- गुरुमहाराज के मनः संकल्पित स्वप्नों को शीध्र ही
- इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
- धारा-8 / 15 स्वापक औषधि एवं मनः प्रभावी पदार्थ अधिनियम।
- सूक्ष्म जगत अंदर के मनः चक्षु से दिखता है।
- सुख की निरंतरता ही मनः स्वस्थता का स्वरूप है।
- आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ भावार्थ:
- मनः, दिमागी 13. मिथ्यावादी; मायावाद को माननेवाला व्यक्ति 14.
- दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १ ॥
- बिना मनः स्थिति को बदले परिस्थितीयां कैसे बदलेगी??