अस्ति का अर्थ
उदाहरण वाक्य
- मानव : मन : अस्ति स मानव : ।
- मूलतः नास्ति भी अस्ति से ही बना है ।
- स्यात् अस्ति च नास्ति च [ संपादित करें]
- स्यात् अस्ति च नास्ति च अवक्तव्यम् च [ संपादित करें]
- नोभयम् ( अस्ति नास्ति दोनों कल्पनाओं का निषेध)।
- एवं त्वयि नान्यथेतो अस्ति न कर्म लिप्यते नरे .
- जमीन में मानव के अस्ति पंजर बिखरे पड़े थे .
- इनके जीवन में कहीं भी अस्ति भाव नहीं है।
- इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनं।।
- अस्ति , भाति, प्रिय, एक सदा उनके गुन गाओ ।।