अपि वाक्य
उच्चारण: [ api ]
"अपि" अंग्रेज़ी में
उदाहरण वाक्य
- अपि तु प्रमाण का सहकारी ज्ञानविशेष रूप है।
- अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार ।
- अपि पापकृतों रौद्राः सत्यं कृत्वा पृथक पृथक।
- शरीरं यत अवाप्नोति यत च अपि उत्क्रामति ईश्वरः ।
- न एकेन अपि समम् गता वसुमती नूनम् त्वया यास्यति
- -इन तीनों का व्यवधान रहने पर, अपि-
- न क्षीयन्ते अस्य कर्माणि कल्पकोटि शतै: अपि..
- अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
- अपि शक्या गतिर्ज्ञातुं पततां खे पतत्त्रिणाम् ।
- इसी प्रकार, भी, और, सिवा इसके, अपि