×

कः वाक्य

उच्चारण: [ kah ]

उदाहरण वाक्य

  1. तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥ ७ ॥
  2. किंविशिष्टां-“उद्भाविताद्भुताम्” = कन्दलितकुतूहलां । कः “एक एवाभिधेयात्मा”-तदेव वस्तुस्वरूपं ।
  3. तत्र को मोहः कः शोक एकत्वमनुपश्यत:
  4. नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमदिभ् कः पंसामयतुलदर्प ज्वरभरः।
  5. ‘‘ कः पुमास्तु कुले जातः स्त्रियाँ परिगृहीषिताम्।
  6. सं: कः कथयति भगवान् जयपुरी, दिल्लीपरुी,
  7. कः पुमांस्तु कुले जातः स्त्रिायं परगृहोपितास् ।
  8. अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः..
  9. भं: अत्रा कः संदेहः केवलं बसंतौ,
  10. अनीशो वा कुर्याद् भुवनजनने कः परिकरो ।
अधिक:   पिछला  आगे


के आस-पास के शब्द

  1. कंसल
  2. कंसाई नेरोलैक पेंट्स
  3. कंसेरा गाँव
  4. कंसोल
  5. कंहा
  6. कइ
  7. कइयों
  8. कई
  9. कई अर्थों में
  10. कई दिनों तक लगातार
PC संस्करण
English


Copyright © 2023 WordTech Co.