कः वाक्य
उच्चारण: [ kah ]
उदाहरण वाक्य
- तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥ ७ ॥
- किंविशिष्टां-“उद्भाविताद्भुताम्” = कन्दलितकुतूहलां । कः “एक एवाभिधेयात्मा”-तदेव वस्तुस्वरूपं ।
- तत्र को मोहः कः शोक एकत्वमनुपश्यत:
- नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमदिभ् कः पंसामयतुलदर्प ज्वरभरः।
- ‘‘ कः पुमास्तु कुले जातः स्त्रियाँ परिगृहीषिताम्।
- सं: कः कथयति भगवान् जयपुरी, दिल्लीपरुी,
- कः पुमांस्तु कुले जातः स्त्रिायं परगृहोपितास् ।
- अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः..
- भं: अत्रा कः संदेहः केवलं बसंतौ,
- अनीशो वा कुर्याद् भुवनजनने कः परिकरो ।