कर्मणि वाक्य
उच्चारण: [ kermeni ]
"कर्मणि" अंग्रेज़ी में
उदाहरण वाक्य
- अथ कुमारं शीताभिरद्भिराश्वास्य जात कर्मणि कृते मधुसर्पिरनंतचूर्णमंगुल्याsनामिकया लेहयेत् ।
- लौकि कर्मणि रतः पशुनां परिपालकः वाणिज्यकृषिकर्मा यः सः विप्रो उच्यते।
- नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।।
- 2. कर्मणि प्रयोग। 3. भावे प्रयोग।
- विवाह दुर्ग यज्ञेषु यात्रायां कर्मणि ।
- तत्किं कर्मणि घोरे मां नियोजयसि केशव।।
- पित्रये कर्मणि तु प्राप्ते परीक्षेत प्रयत् नत: ॥ 149 ॥
- दौहित्रां विट्पतिं बन्धुमृत्विग्याज्यौचभोजयेत्॥ 148 ॥ न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित्।
- भक्त हें खरं तर, ह्या दोन्ही धातूंचें कर्मणि भूतकालवाचक धातुसाधित विशेषण.
- “कर्मंयेवाधिकरास्ते = कर्मणि एव अधिकार: ते = कर्म करनें में ही अधिकार है तुम्हारा”