×

अपि वाक्य

उच्चारण: [ api ]
"अपि" अंग्रेज़ी में  

उदाहरण वाक्य

  1. मन्यामहे मलयमेव यदाश्रयेण कंकोलनिम्बकुटजा अपि चंन्दनाः स्युः।।
  2. ॐ पंच नद्यः सरस्वतीम्, अपि यान्ति सस्रोतसः ।।
  3. इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनं।।
  4. अन्वेषणेन अपि अनुपलब्धा: छात्रा: सन्ति
  5. बुधो अपि तैर्युतो पापो होरा राश्यार्ध उच्यते।
  6. अपि-placing over, uniting, proximity, in addition to
  7. अपि स्वर्णमयी लंका न में लक्ष्मण रोचते।
  8. सहजं कर्म कौन्तेय स-दोषं-अपि न त्यजेत ।
  9. येषां मूत्रामुपाघ्राय, अपि बन्ध्या प्रसूयते।।
  10. अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
अधिक:   पिछला  आगे


के आस-पास के शब्द

  1. अपास्चुरीकृत
  2. अपाहरण
  3. अपाहिज
  4. अपाहिज करना
  5. अपाहिज व्यक्ति
  6. अपितु
  7. अपिया
  8. अपील
  9. अपील अधिकरण
  10. अपील करना
PC संस्करण
English


Copyright © 2023 WordTech Co.