अस्ति वाक्य
उच्चारण: [ aseti ]
"अस्ति" अंग्रेज़ी में
उदाहरण वाक्य
- एवं त्वयि नान्यथेतो अस्ति न कर्म लिप्यते नरे.
- जमीन में मानव के अस्ति पंजर बिखरे पड़े थे.
- इनके जीवन में कहीं भी अस्ति भाव नहीं है।
- इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनं।।
- अस्ति, भाति, प्रिय, एक सदा उनके गुन गाओ ।।
- अस्ति और नास्ति, है या नहीं है.
- संस्कृत व्याख्या होगी-> मनः अस्ति स मानवः।
- ४५६. अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
- प्रब्रूत सत्यं कतरो अङ्गनानां दोषों अस्ति यो नाचरितो मनुष्यिः।
- जमीन में मानव के अस्ति पंजर बिखरे पड़े थे.