तया वाक्य
उच्चारण: [ teyaa ]
उदाहरण वाक्य
- 13 तया सांफ हुई फिर भोर हुआ।
- मोक्षाचा तो ॥ ३२ ॥ तरी तया ज्ञानालागीं ।
- किं तया क्रियते लक्ष्म्या या वधूरिव केवला।
- म्हणितलें तया ॥ १३० ॥ आतां मृत्तिकात्यागें घटु ।
- तया शृंगारा बाळ काइ जाणे? ।
- 19 तया सांफ हुई फिर भोर हुआ।
- श्रौत समो ॥ २६० ॥ म्हणौनि तया निर्मळा ।
- नहि क्षमस्तथा ब्रह्म सृष्टिं स्त्रष्टुं तया विना
- आकृष्टिशक्तिश्च मही तया यत् खस गुरुस्वाभिमुखं स्वशक्तत्या
- तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः । ।