×

नैव वाक्य

उच्चारण: [ naiv ]
"नैव" अंग्रेज़ी में  

उदाहरण वाक्य

  1. नैव दुष्टं रणे पापं युध्यमानस्य धीमत: ॥ 21 ॥
  2. मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
  3. नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः॥ सर्वदर्शनसङ्ग्रह-पृ॰ 20 / ref >
  4. ये उपस्कर प्रायः ओम्नी-बियरिंग इंडिकेटर या नैव इण्डिकेटर कहलाते हैं।
  5. नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।
  6. सर्वस्यौषधमस्ति शास्त्रकथितं मूर्खस्य नैव क्वचित् ।
  7. गते शोको न कत्र्तव्यो भविष्यं नैव...
  8. नास्यामृज्ञं न तिथिकरणं नैव लगनस्य चिन्ता।
  9. न जानामि योगं जपं नैव पूजां।
  10. नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् ।
अधिक:   पिछला  आगे


के आस-पास के शब्द

  1. नैल लग्गा फरकण्डे
  2. नैल-उ०म०५
  3. नैल-म०ब०-२
  4. नैलवालपाली
  5. नैली
  6. नैविगेटर
  7. नैवेद् य
  8. नैवेद्य
  9. नैवेली लिग्नाइट कारपोरेशन लिमिटेड
  10. नैश
PC संस्करण
English


Copyright © 2023 WordTech Co.