कालो वाक्य
उच्चारण: [ kaalo ]
उदाहरण वाक्य
- अथ वैवस्वत: कालो मृत्युश् च त्रितयं विभो।
- फोन कालो की भी बाढ आयी रहती है।
- ‘ कालो वा कारणं राज्ञो राजा वा कालकारणम्
- अगर आप इन “बिन बुलाये कालो ” (
- ' ' कालो न याता वयमेव याता... ''
- खट्टर काका की विनोद-वार्ता काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम्
- कालो सायोर (घटक) (1947-1948), अभिनेता और निर्देशक
- कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
- महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥८॥
- अनन्तशास्त्रं बहुलाश्चय विद्याः अल्पश्च कालो बहुविघ्नता च।
अधिक: आगे