स्मरामि वाक्य
उच्चारण: [ semraami ]
उदाहरण वाक्य
- श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि
- 78. स्मरामि (संस्मरण)-2000 ई.
- पीताम्बरा ध्यान निमग्नचित्तं, श्री स्वामिनं राष्ट्रगुरूं स्मरामि!!
- शिवस्मरण-प्रातः स्मरामि भवभीति हरं सुरेशं ।
- प्रातः स्मरामि हृदय संस्फुरात्म तत्वं, सत्चित्त सुखं ।
- श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि।
- प्रातः स्मरामि...अंदर झांक कर देखना ही उत्तम होता है।
- प्रातः स्मरामि हृदय संस्फुरात्म तत्वं, सत्चित्त सुखं परम गति तुरीयं ।
- ष्ष् माता श्री बगलामुखी का प्रातः स्मरणम् प्रातः स्मरामि मधु पूर्ण सुधा समुद्रम्।
- पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्.
अधिक: आगे