| • in vitro • vessel • vitro |
पात्रे अंग्रेज़ी में
[ patre ]
पात्रे उदाहरण वाक्य
उदाहरण वाक्य
अधिक: आगे- देशे काले च पात्रे च तद्वानं सातिक समृतम।।
- देशे काले च पात्रे च श्राद्धया विधिना चयेत ।
- जले तैलं खले गुह्यं पात्रे दानं मनागपि।
- “ प्रकाशते क्वापि पात्रे ' ' ।
- आदेश काले यद्वानम पात्रे भ्यश्रच दीयते।
- पात्रे: ७०-७५ वर्षीय आजोबा
- ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य वित्तस्य पात्रे व्ययः।
- देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७-२०॥
- 6 अगस्त्य,-संहिता, शिल्पशास्त्रसार (११०० ई.) “संस्थाप्यमृण्मये पात्रे ताम्रपत्रं सुशोभितम्।
- कांग्रेस ने यहां से अनिता पात्रे को टिकट दिया है।
