• moulin |
मूलं अंग्रेज़ी में
[ mulam ]
मूलं उदाहरण वाक्य
उदाहरण वाक्य
अधिक: आगे- विधात्री धर्माणां त्वमसि सकलांनायजननी त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
- अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
- अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
- शाखां लतां गृहीत्वा तु पत्रं मूलं तथैव च।।
- अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
- सुश्रुत के अनुसार-दोष धातुमल मूलं हि शरीरम् ।।
- ३.)अर्थस्य मूलं राज्यम् । अर्थ का मूल राज्य है।
- ५. इन्द्रियजयस्य मूलं विनय: ।
- १.)सुखस्य मूलं धर्मः । सुख का मूल(कारण) धर्म है।
- धर्मस्य मुलमर्थः । अर्थस्य मूलं राज्यम् ।