×

मूलं उदाहरण वाक्य

मूलं अंग्रेज़ी में मतलब

उदाहरण वाक्य

  1. १. सुखस्य मूलं धर्म: ।
  2. ‘‘ ध्यानमूलं गुरुमूर्तिं पूजा मूलं गुरु पदं।
  3. करे सुदर्शनं मूलं बद्ध्वा राजप्रियो भवेत्।
  4. या मूलं यस्याः सा तथोक्ता ।
  5. -शुक्राचार्य आर्थस्य मूलं राज्यम् ।
  6. अक्षरं अमन्त्रं नास्ति, नास्ति मूलं अनौषधम्।
  7. नेतृत्व / प्रबन्धन अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
  8. यहां तक कि ` नास्ति मूलं तू ओषधम् ' कहा जाता है।
  9. तुलसी के औषध उपयोग के घटक पत्रं पुष्पं फलं मूलं त्वक् स्कन्ध संçज्ञतम्।
  10. इसीलिए ' ' दोष धातु मल मूलं हि शरीरम् '' कहा गया है ।।
अधिक:   पिछला  आगे


PC संस्करण
English


Copyright © 2023 WordTech Co.