मूलं उदाहरण वाक्य
उदाहरण वाक्य
- १. सुखस्य मूलं धर्म: ।
- ‘‘ ध्यानमूलं गुरुमूर्तिं पूजा मूलं गुरु पदं।
- करे सुदर्शनं मूलं बद्ध्वा राजप्रियो भवेत्।
- या मूलं यस्याः सा तथोक्ता ।
- -शुक्राचार्य आर्थस्य मूलं राज्यम् ।
- अक्षरं अमन्त्रं नास्ति, नास्ति मूलं अनौषधम्।
- नेतृत्व / प्रबन्धन अमंत्रं अक्षरं नास्ति, नास्ति मूलं अनौषधं ।
- यहां तक कि ` नास्ति मूलं तू ओषधम् ' कहा जाता है।
- तुलसी के औषध उपयोग के घटक पत्रं पुष्पं फलं मूलं त्वक् स्कन्ध संçज्ञतम्।
- इसीलिए ' ' दोष धातु मल मूलं हि शरीरम् '' कहा गया है ।।