अजो का अर्थ
[ ajo ]
अजो उदाहरण वाक्य
परिभाषा
क्रिया-विशेषणउदाहरण वाक्य
अधिक: आगे- अजो नित्य : शाश्वतोअयं पुराणो, न हन्यते ह्न्यमान शरीरे।।२-२०।।
- अजो नर भिसत के भरम पड़िया ॥
- ” अजो अपि सन्नव्यायात्मा भूतानामिश्वरोमपि सन ।
- अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।
- अजो नित्य : शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।
- अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।।
- अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
- अजो नित्य : शाश्वतोअयं पुराणो , न हन्यते ह्न्यमान शरीरे।।
- अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२- २०॥
- भूत् वा भविता वा न भूय : अजो नित् य. ..